Declension table of ?niṣpramāṇakā

Deva

FeminineSingularDualPlural
Nominativeniṣpramāṇakā niṣpramāṇake niṣpramāṇakāḥ
Vocativeniṣpramāṇake niṣpramāṇake niṣpramāṇakāḥ
Accusativeniṣpramāṇakām niṣpramāṇake niṣpramāṇakāḥ
Instrumentalniṣpramāṇakayā niṣpramāṇakābhyām niṣpramāṇakābhiḥ
Dativeniṣpramāṇakāyai niṣpramāṇakābhyām niṣpramāṇakābhyaḥ
Ablativeniṣpramāṇakāyāḥ niṣpramāṇakābhyām niṣpramāṇakābhyaḥ
Genitiveniṣpramāṇakāyāḥ niṣpramāṇakayoḥ niṣpramāṇakānām
Locativeniṣpramāṇakāyām niṣpramāṇakayoḥ niṣpramāṇakāsu

Adverb -niṣpramāṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria