Declension table of ?niṣpramāṇaka

Deva

NeuterSingularDualPlural
Nominativeniṣpramāṇakam niṣpramāṇake niṣpramāṇakāni
Vocativeniṣpramāṇaka niṣpramāṇake niṣpramāṇakāni
Accusativeniṣpramāṇakam niṣpramāṇake niṣpramāṇakāni
Instrumentalniṣpramāṇakena niṣpramāṇakābhyām niṣpramāṇakaiḥ
Dativeniṣpramāṇakāya niṣpramāṇakābhyām niṣpramāṇakebhyaḥ
Ablativeniṣpramāṇakāt niṣpramāṇakābhyām niṣpramāṇakebhyaḥ
Genitiveniṣpramāṇakasya niṣpramāṇakayoḥ niṣpramāṇakānām
Locativeniṣpramāṇake niṣpramāṇakayoḥ niṣpramāṇakeṣu

Compound niṣpramāṇaka -

Adverb -niṣpramāṇakam -niṣpramāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria