Declension table of ?niṣprakampa

Deva

MasculineSingularDualPlural
Nominativeniṣprakampaḥ niṣprakampau niṣprakampāḥ
Vocativeniṣprakampa niṣprakampau niṣprakampāḥ
Accusativeniṣprakampam niṣprakampau niṣprakampān
Instrumentalniṣprakampeṇa niṣprakampābhyām niṣprakampaiḥ niṣprakampebhiḥ
Dativeniṣprakampāya niṣprakampābhyām niṣprakampebhyaḥ
Ablativeniṣprakampāt niṣprakampābhyām niṣprakampebhyaḥ
Genitiveniṣprakampasya niṣprakampayoḥ niṣprakampāṇām
Locativeniṣprakampe niṣprakampayoḥ niṣprakampeṣu

Compound niṣprakampa -

Adverb -niṣprakampam -niṣprakampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria