Declension table of ?niṣprakāśa

Deva

NeuterSingularDualPlural
Nominativeniṣprakāśam niṣprakāśe niṣprakāśāni
Vocativeniṣprakāśa niṣprakāśe niṣprakāśāni
Accusativeniṣprakāśam niṣprakāśe niṣprakāśāni
Instrumentalniṣprakāśena niṣprakāśābhyām niṣprakāśaiḥ
Dativeniṣprakāśāya niṣprakāśābhyām niṣprakāśebhyaḥ
Ablativeniṣprakāśāt niṣprakāśābhyām niṣprakāśebhyaḥ
Genitiveniṣprakāśasya niṣprakāśayoḥ niṣprakāśānām
Locativeniṣprakāśe niṣprakāśayoḥ niṣprakāśeṣu

Compound niṣprakāśa -

Adverb -niṣprakāśam -niṣprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria