Declension table of ?niṣprajñā

Deva

FeminineSingularDualPlural
Nominativeniṣprajñā niṣprajñe niṣprajñāḥ
Vocativeniṣprajñe niṣprajñe niṣprajñāḥ
Accusativeniṣprajñām niṣprajñe niṣprajñāḥ
Instrumentalniṣprajñayā niṣprajñābhyām niṣprajñābhiḥ
Dativeniṣprajñāyai niṣprajñābhyām niṣprajñābhyaḥ
Ablativeniṣprajñāyāḥ niṣprajñābhyām niṣprajñābhyaḥ
Genitiveniṣprajñāyāḥ niṣprajñayoḥ niṣprajñānām
Locativeniṣprajñāyām niṣprajñayoḥ niṣprajñāsu

Adverb -niṣprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria