Declension table of ?niṣprajña

Deva

NeuterSingularDualPlural
Nominativeniṣprajñam niṣprajñe niṣprajñāni
Vocativeniṣprajña niṣprajñe niṣprajñāni
Accusativeniṣprajñam niṣprajñe niṣprajñāni
Instrumentalniṣprajñena niṣprajñābhyām niṣprajñaiḥ
Dativeniṣprajñāya niṣprajñābhyām niṣprajñebhyaḥ
Ablativeniṣprajñāt niṣprajñābhyām niṣprajñebhyaḥ
Genitiveniṣprajñasya niṣprajñayoḥ niṣprajñānām
Locativeniṣprajñe niṣprajñayoḥ niṣprajñeṣu

Compound niṣprajña -

Adverb -niṣprajñam -niṣprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria