Declension table of ?niṣprajña

Deva

MasculineSingularDualPlural
Nominativeniṣprajñaḥ niṣprajñau niṣprajñāḥ
Vocativeniṣprajña niṣprajñau niṣprajñāḥ
Accusativeniṣprajñam niṣprajñau niṣprajñān
Instrumentalniṣprajñena niṣprajñābhyām niṣprajñaiḥ niṣprajñebhiḥ
Dativeniṣprajñāya niṣprajñābhyām niṣprajñebhyaḥ
Ablativeniṣprajñāt niṣprajñābhyām niṣprajñebhyaḥ
Genitiveniṣprajñasya niṣprajñayoḥ niṣprajñānām
Locativeniṣprajñe niṣprajñayoḥ niṣprajñeṣu

Compound niṣprajña -

Adverb -niṣprajñam -niṣprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria