Declension table of ?niṣpradhāna

Deva

MasculineSingularDualPlural
Nominativeniṣpradhānaḥ niṣpradhānau niṣpradhānāḥ
Vocativeniṣpradhāna niṣpradhānau niṣpradhānāḥ
Accusativeniṣpradhānam niṣpradhānau niṣpradhānān
Instrumentalniṣpradhānena niṣpradhānābhyām niṣpradhānaiḥ niṣpradhānebhiḥ
Dativeniṣpradhānāya niṣpradhānābhyām niṣpradhānebhyaḥ
Ablativeniṣpradhānāt niṣpradhānābhyām niṣpradhānebhyaḥ
Genitiveniṣpradhānasya niṣpradhānayoḥ niṣpradhānānām
Locativeniṣpradhāne niṣpradhānayoḥ niṣpradhāneṣu

Compound niṣpradhāna -

Adverb -niṣpradhānam -niṣpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria