Declension table of ?niṣpradeśā

Deva

FeminineSingularDualPlural
Nominativeniṣpradeśā niṣpradeśe niṣpradeśāḥ
Vocativeniṣpradeśe niṣpradeśe niṣpradeśāḥ
Accusativeniṣpradeśām niṣpradeśe niṣpradeśāḥ
Instrumentalniṣpradeśayā niṣpradeśābhyām niṣpradeśābhiḥ
Dativeniṣpradeśāyai niṣpradeśābhyām niṣpradeśābhyaḥ
Ablativeniṣpradeśāyāḥ niṣpradeśābhyām niṣpradeśābhyaḥ
Genitiveniṣpradeśāyāḥ niṣpradeśayoḥ niṣpradeśānām
Locativeniṣpradeśāyām niṣpradeśayoḥ niṣpradeśāsu

Adverb -niṣpradeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria