Declension table of ?niṣpradeśa

Deva

MasculineSingularDualPlural
Nominativeniṣpradeśaḥ niṣpradeśau niṣpradeśāḥ
Vocativeniṣpradeśa niṣpradeśau niṣpradeśāḥ
Accusativeniṣpradeśam niṣpradeśau niṣpradeśān
Instrumentalniṣpradeśena niṣpradeśābhyām niṣpradeśaiḥ niṣpradeśebhiḥ
Dativeniṣpradeśāya niṣpradeśābhyām niṣpradeśebhyaḥ
Ablativeniṣpradeśāt niṣpradeśābhyām niṣpradeśebhyaḥ
Genitiveniṣpradeśasya niṣpradeśayoḥ niṣpradeśānām
Locativeniṣpradeśe niṣpradeśayoḥ niṣpradeśeṣu

Compound niṣpradeśa -

Adverb -niṣpradeśam -niṣpradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria