Declension table of ?niṣprāṇa

Deva

NeuterSingularDualPlural
Nominativeniṣprāṇam niṣprāṇe niṣprāṇāni
Vocativeniṣprāṇa niṣprāṇe niṣprāṇāni
Accusativeniṣprāṇam niṣprāṇe niṣprāṇāni
Instrumentalniṣprāṇena niṣprāṇābhyām niṣprāṇaiḥ
Dativeniṣprāṇāya niṣprāṇābhyām niṣprāṇebhyaḥ
Ablativeniṣprāṇāt niṣprāṇābhyām niṣprāṇebhyaḥ
Genitiveniṣprāṇasya niṣprāṇayoḥ niṣprāṇānām
Locativeniṣprāṇe niṣprāṇayoḥ niṣprāṇeṣu

Compound niṣprāṇa -

Adverb -niṣprāṇam -niṣprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria