Declension table of ?niṣprāṇa

Deva

MasculineSingularDualPlural
Nominativeniṣprāṇaḥ niṣprāṇau niṣprāṇāḥ
Vocativeniṣprāṇa niṣprāṇau niṣprāṇāḥ
Accusativeniṣprāṇam niṣprāṇau niṣprāṇān
Instrumentalniṣprāṇena niṣprāṇābhyām niṣprāṇaiḥ niṣprāṇebhiḥ
Dativeniṣprāṇāya niṣprāṇābhyām niṣprāṇebhyaḥ
Ablativeniṣprāṇāt niṣprāṇābhyām niṣprāṇebhyaḥ
Genitiveniṣprāṇasya niṣprāṇayoḥ niṣprāṇānām
Locativeniṣprāṇe niṣprāṇayoḥ niṣprāṇeṣu

Compound niṣprāṇa -

Adverb -niṣprāṇam -niṣprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria