Declension table of ?niṣpraṇayatva

Deva

NeuterSingularDualPlural
Nominativeniṣpraṇayatvam niṣpraṇayatve niṣpraṇayatvāni
Vocativeniṣpraṇayatva niṣpraṇayatve niṣpraṇayatvāni
Accusativeniṣpraṇayatvam niṣpraṇayatve niṣpraṇayatvāni
Instrumentalniṣpraṇayatvena niṣpraṇayatvābhyām niṣpraṇayatvaiḥ
Dativeniṣpraṇayatvāya niṣpraṇayatvābhyām niṣpraṇayatvebhyaḥ
Ablativeniṣpraṇayatvāt niṣpraṇayatvābhyām niṣpraṇayatvebhyaḥ
Genitiveniṣpraṇayatvasya niṣpraṇayatvayoḥ niṣpraṇayatvānām
Locativeniṣpraṇayatve niṣpraṇayatvayoḥ niṣpraṇayatveṣu

Compound niṣpraṇayatva -

Adverb -niṣpraṇayatvam -niṣpraṇayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria