Declension table of ?niṣpraṇayatā

Deva

FeminineSingularDualPlural
Nominativeniṣpraṇayatā niṣpraṇayate niṣpraṇayatāḥ
Vocativeniṣpraṇayate niṣpraṇayate niṣpraṇayatāḥ
Accusativeniṣpraṇayatām niṣpraṇayate niṣpraṇayatāḥ
Instrumentalniṣpraṇayatayā niṣpraṇayatābhyām niṣpraṇayatābhiḥ
Dativeniṣpraṇayatāyai niṣpraṇayatābhyām niṣpraṇayatābhyaḥ
Ablativeniṣpraṇayatāyāḥ niṣpraṇayatābhyām niṣpraṇayatābhyaḥ
Genitiveniṣpraṇayatāyāḥ niṣpraṇayatayoḥ niṣpraṇayatānām
Locativeniṣpraṇayatāyām niṣpraṇayatayoḥ niṣpraṇayatāsu

Adverb -niṣpraṇayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria