Declension table of ?niṣpraṇaya

Deva

NeuterSingularDualPlural
Nominativeniṣpraṇayam niṣpraṇaye niṣpraṇayāni
Vocativeniṣpraṇaya niṣpraṇaye niṣpraṇayāni
Accusativeniṣpraṇayam niṣpraṇaye niṣpraṇayāni
Instrumentalniṣpraṇayena niṣpraṇayābhyām niṣpraṇayaiḥ
Dativeniṣpraṇayāya niṣpraṇayābhyām niṣpraṇayebhyaḥ
Ablativeniṣpraṇayāt niṣpraṇayābhyām niṣpraṇayebhyaḥ
Genitiveniṣpraṇayasya niṣpraṇayayoḥ niṣpraṇayānām
Locativeniṣpraṇaye niṣpraṇayayoḥ niṣpraṇayeṣu

Compound niṣpraṇaya -

Adverb -niṣpraṇayam -niṣpraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria