Declension table of ?niṣpraṇaya

Deva

MasculineSingularDualPlural
Nominativeniṣpraṇayaḥ niṣpraṇayau niṣpraṇayāḥ
Vocativeniṣpraṇaya niṣpraṇayau niṣpraṇayāḥ
Accusativeniṣpraṇayam niṣpraṇayau niṣpraṇayān
Instrumentalniṣpraṇayena niṣpraṇayābhyām niṣpraṇayaiḥ niṣpraṇayebhiḥ
Dativeniṣpraṇayāya niṣpraṇayābhyām niṣpraṇayebhyaḥ
Ablativeniṣpraṇayāt niṣpraṇayābhyām niṣpraṇayebhyaḥ
Genitiveniṣpraṇayasya niṣpraṇayayoḥ niṣpraṇayānām
Locativeniṣpraṇaye niṣpraṇayayoḥ niṣpraṇayeṣu

Compound niṣpraṇaya -

Adverb -niṣpraṇayam -niṣpraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria