Declension table of ?niṣpoṣa

Deva

NeuterSingularDualPlural
Nominativeniṣpoṣam niṣpoṣe niṣpoṣāṇi
Vocativeniṣpoṣa niṣpoṣe niṣpoṣāṇi
Accusativeniṣpoṣam niṣpoṣe niṣpoṣāṇi
Instrumentalniṣpoṣeṇa niṣpoṣābhyām niṣpoṣaiḥ
Dativeniṣpoṣāya niṣpoṣābhyām niṣpoṣebhyaḥ
Ablativeniṣpoṣāt niṣpoṣābhyām niṣpoṣebhyaḥ
Genitiveniṣpoṣasya niṣpoṣayoḥ niṣpoṣāṇām
Locativeniṣpoṣe niṣpoṣayoḥ niṣpoṣeṣu

Compound niṣpoṣa -

Adverb -niṣpoṣam -niṣpoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria