Declension table of ?niṣpitṛkā

Deva

FeminineSingularDualPlural
Nominativeniṣpitṛkā niṣpitṛke niṣpitṛkāḥ
Vocativeniṣpitṛke niṣpitṛke niṣpitṛkāḥ
Accusativeniṣpitṛkām niṣpitṛke niṣpitṛkāḥ
Instrumentalniṣpitṛkayā niṣpitṛkābhyām niṣpitṛkābhiḥ
Dativeniṣpitṛkāyai niṣpitṛkābhyām niṣpitṛkābhyaḥ
Ablativeniṣpitṛkāyāḥ niṣpitṛkābhyām niṣpitṛkābhyaḥ
Genitiveniṣpitṛkāyāḥ niṣpitṛkayoḥ niṣpitṛkāṇām
Locativeniṣpitṛkāyām niṣpitṛkayoḥ niṣpitṛkāsu

Adverb -niṣpitṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria