Declension table of ?niṣpitṛka

Deva

NeuterSingularDualPlural
Nominativeniṣpitṛkam niṣpitṛke niṣpitṛkāṇi
Vocativeniṣpitṛka niṣpitṛke niṣpitṛkāṇi
Accusativeniṣpitṛkam niṣpitṛke niṣpitṛkāṇi
Instrumentalniṣpitṛkeṇa niṣpitṛkābhyām niṣpitṛkaiḥ
Dativeniṣpitṛkāya niṣpitṛkābhyām niṣpitṛkebhyaḥ
Ablativeniṣpitṛkāt niṣpitṛkābhyām niṣpitṛkebhyaḥ
Genitiveniṣpitṛkasya niṣpitṛkayoḥ niṣpitṛkāṇām
Locativeniṣpitṛke niṣpitṛkayoḥ niṣpitṛkeṣu

Compound niṣpitṛka -

Adverb -niṣpitṛkam -niṣpitṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria