Declension table of ?niṣpitṛka

Deva

MasculineSingularDualPlural
Nominativeniṣpitṛkaḥ niṣpitṛkau niṣpitṛkāḥ
Vocativeniṣpitṛka niṣpitṛkau niṣpitṛkāḥ
Accusativeniṣpitṛkam niṣpitṛkau niṣpitṛkān
Instrumentalniṣpitṛkeṇa niṣpitṛkābhyām niṣpitṛkaiḥ niṣpitṛkebhiḥ
Dativeniṣpitṛkāya niṣpitṛkābhyām niṣpitṛkebhyaḥ
Ablativeniṣpitṛkāt niṣpitṛkābhyām niṣpitṛkebhyaḥ
Genitiveniṣpitṛkasya niṣpitṛkayoḥ niṣpitṛkāṇām
Locativeniṣpitṛke niṣpitṛkayoḥ niṣpitṛkeṣu

Compound niṣpitṛka -

Adverb -niṣpitṛkam -niṣpitṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria