Declension table of ?niṣpīta

Deva

MasculineSingularDualPlural
Nominativeniṣpītaḥ niṣpītau niṣpītāḥ
Vocativeniṣpīta niṣpītau niṣpītāḥ
Accusativeniṣpītam niṣpītau niṣpītān
Instrumentalniṣpītena niṣpītābhyām niṣpītaiḥ niṣpītebhiḥ
Dativeniṣpītāya niṣpītābhyām niṣpītebhyaḥ
Ablativeniṣpītāt niṣpītābhyām niṣpītebhyaḥ
Genitiveniṣpītasya niṣpītayoḥ niṣpītānām
Locativeniṣpīte niṣpītayoḥ niṣpīteṣu

Compound niṣpīta -

Adverb -niṣpītam -niṣpītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria