Declension table of ?niṣphenā

Deva

FeminineSingularDualPlural
Nominativeniṣphenā niṣphene niṣphenāḥ
Vocativeniṣphene niṣphene niṣphenāḥ
Accusativeniṣphenām niṣphene niṣphenāḥ
Instrumentalniṣphenayā niṣphenābhyām niṣphenābhiḥ
Dativeniṣphenāyai niṣphenābhyām niṣphenābhyaḥ
Ablativeniṣphenāyāḥ niṣphenābhyām niṣphenābhyaḥ
Genitiveniṣphenāyāḥ niṣphenayoḥ niṣphenānām
Locativeniṣphenāyām niṣphenayoḥ niṣphenāsu

Adverb -niṣphenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria