Declension table of ?niṣphena

Deva

NeuterSingularDualPlural
Nominativeniṣphenam niṣphene niṣphenāni
Vocativeniṣphena niṣphene niṣphenāni
Accusativeniṣphenam niṣphene niṣphenāni
Instrumentalniṣphenena niṣphenābhyām niṣphenaiḥ
Dativeniṣphenāya niṣphenābhyām niṣphenebhyaḥ
Ablativeniṣphenāt niṣphenābhyām niṣphenebhyaḥ
Genitiveniṣphenasya niṣphenayoḥ niṣphenānām
Locativeniṣphene niṣphenayoḥ niṣpheneṣu

Compound niṣphena -

Adverb -niṣphenam -niṣphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria