Declension table of ?niṣphena

Deva

MasculineSingularDualPlural
Nominativeniṣphenaḥ niṣphenau niṣphenāḥ
Vocativeniṣphena niṣphenau niṣphenāḥ
Accusativeniṣphenam niṣphenau niṣphenān
Instrumentalniṣphenena niṣphenābhyām niṣphenaiḥ niṣphenebhiḥ
Dativeniṣphenāya niṣphenābhyām niṣphenebhyaḥ
Ablativeniṣphenāt niṣphenābhyām niṣphenebhyaḥ
Genitiveniṣphenasya niṣphenayoḥ niṣphenānām
Locativeniṣphene niṣphenayoḥ niṣpheneṣu

Compound niṣphena -

Adverb -niṣphenam -niṣphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria