Declension table of ?niṣphalatva

Deva

NeuterSingularDualPlural
Nominativeniṣphalatvam niṣphalatve niṣphalatvāni
Vocativeniṣphalatva niṣphalatve niṣphalatvāni
Accusativeniṣphalatvam niṣphalatve niṣphalatvāni
Instrumentalniṣphalatvena niṣphalatvābhyām niṣphalatvaiḥ
Dativeniṣphalatvāya niṣphalatvābhyām niṣphalatvebhyaḥ
Ablativeniṣphalatvāt niṣphalatvābhyām niṣphalatvebhyaḥ
Genitiveniṣphalatvasya niṣphalatvayoḥ niṣphalatvānām
Locativeniṣphalatve niṣphalatvayoḥ niṣphalatveṣu

Compound niṣphalatva -

Adverb -niṣphalatvam -niṣphalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria