Declension table of niṣphala

Deva

NeuterSingularDualPlural
Nominativeniṣphalam niṣphale niṣphalāni
Vocativeniṣphala niṣphale niṣphalāni
Accusativeniṣphalam niṣphale niṣphalāni
Instrumentalniṣphalena niṣphalābhyām niṣphalaiḥ
Dativeniṣphalāya niṣphalābhyām niṣphalebhyaḥ
Ablativeniṣphalāt niṣphalābhyām niṣphalebhyaḥ
Genitiveniṣphalasya niṣphalayoḥ niṣphalānām
Locativeniṣphale niṣphalayoḥ niṣphaleṣu

Compound niṣphala -

Adverb -niṣphalam -niṣphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria