Declension table of ?niṣpeṣa

Deva

MasculineSingularDualPlural
Nominativeniṣpeṣaḥ niṣpeṣau niṣpeṣāḥ
Vocativeniṣpeṣa niṣpeṣau niṣpeṣāḥ
Accusativeniṣpeṣam niṣpeṣau niṣpeṣān
Instrumentalniṣpeṣeṇa niṣpeṣābhyām niṣpeṣaiḥ niṣpeṣebhiḥ
Dativeniṣpeṣāya niṣpeṣābhyām niṣpeṣebhyaḥ
Ablativeniṣpeṣāt niṣpeṣābhyām niṣpeṣebhyaḥ
Genitiveniṣpeṣasya niṣpeṣayoḥ niṣpeṣāṇām
Locativeniṣpeṣe niṣpeṣayoḥ niṣpeṣeṣu

Compound niṣpeṣa -

Adverb -niṣpeṣam -niṣpeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria