Declension table of ?niṣpayoda

Deva

MasculineSingularDualPlural
Nominativeniṣpayodaḥ niṣpayodau niṣpayodāḥ
Vocativeniṣpayoda niṣpayodau niṣpayodāḥ
Accusativeniṣpayodam niṣpayodau niṣpayodān
Instrumentalniṣpayodena niṣpayodābhyām niṣpayodaiḥ niṣpayodebhiḥ
Dativeniṣpayodāya niṣpayodābhyām niṣpayodebhyaḥ
Ablativeniṣpayodāt niṣpayodābhyām niṣpayodebhyaḥ
Genitiveniṣpayodasya niṣpayodayoḥ niṣpayodānām
Locativeniṣpayode niṣpayodayoḥ niṣpayodeṣu

Compound niṣpayoda -

Adverb -niṣpayodam -niṣpayodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria