Declension table of ?niṣpauruṣāmarṣa

Deva

MasculineSingularDualPlural
Nominativeniṣpauruṣāmarṣaḥ niṣpauruṣāmarṣau niṣpauruṣāmarṣāḥ
Vocativeniṣpauruṣāmarṣa niṣpauruṣāmarṣau niṣpauruṣāmarṣāḥ
Accusativeniṣpauruṣāmarṣam niṣpauruṣāmarṣau niṣpauruṣāmarṣān
Instrumentalniṣpauruṣāmarṣeṇa niṣpauruṣāmarṣābhyām niṣpauruṣāmarṣaiḥ niṣpauruṣāmarṣebhiḥ
Dativeniṣpauruṣāmarṣāya niṣpauruṣāmarṣābhyām niṣpauruṣāmarṣebhyaḥ
Ablativeniṣpauruṣāmarṣāt niṣpauruṣāmarṣābhyām niṣpauruṣāmarṣebhyaḥ
Genitiveniṣpauruṣāmarṣasya niṣpauruṣāmarṣayoḥ niṣpauruṣāmarṣāṇām
Locativeniṣpauruṣāmarṣe niṣpauruṣāmarṣayoḥ niṣpauruṣāmarṣeṣu

Compound niṣpauruṣāmarṣa -

Adverb -niṣpauruṣāmarṣam -niṣpauruṣāmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria