Declension table of ?niṣpauruṣā

Deva

FeminineSingularDualPlural
Nominativeniṣpauruṣā niṣpauruṣe niṣpauruṣāḥ
Vocativeniṣpauruṣe niṣpauruṣe niṣpauruṣāḥ
Accusativeniṣpauruṣām niṣpauruṣe niṣpauruṣāḥ
Instrumentalniṣpauruṣayā niṣpauruṣābhyām niṣpauruṣābhiḥ
Dativeniṣpauruṣāyai niṣpauruṣābhyām niṣpauruṣābhyaḥ
Ablativeniṣpauruṣāyāḥ niṣpauruṣābhyām niṣpauruṣābhyaḥ
Genitiveniṣpauruṣāyāḥ niṣpauruṣayoḥ niṣpauruṣāṇām
Locativeniṣpauruṣāyām niṣpauruṣayoḥ niṣpauruṣāsu

Adverb -niṣpauruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria