Declension table of ?niṣpauruṣa

Deva

MasculineSingularDualPlural
Nominativeniṣpauruṣaḥ niṣpauruṣau niṣpauruṣāḥ
Vocativeniṣpauruṣa niṣpauruṣau niṣpauruṣāḥ
Accusativeniṣpauruṣam niṣpauruṣau niṣpauruṣān
Instrumentalniṣpauruṣeṇa niṣpauruṣābhyām niṣpauruṣaiḥ niṣpauruṣebhiḥ
Dativeniṣpauruṣāya niṣpauruṣābhyām niṣpauruṣebhyaḥ
Ablativeniṣpauruṣāt niṣpauruṣābhyām niṣpauruṣebhyaḥ
Genitiveniṣpauruṣasya niṣpauruṣayoḥ niṣpauruṣāṇām
Locativeniṣpauruṣe niṣpauruṣayoḥ niṣpauruṣeṣu

Compound niṣpauruṣa -

Adverb -niṣpauruṣam -niṣpauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria