Declension table of ?niṣpattraka

Deva

NeuterSingularDualPlural
Nominativeniṣpattrakam niṣpattrake niṣpattrakāṇi
Vocativeniṣpattraka niṣpattrake niṣpattrakāṇi
Accusativeniṣpattrakam niṣpattrake niṣpattrakāṇi
Instrumentalniṣpattrakeṇa niṣpattrakābhyām niṣpattrakaiḥ
Dativeniṣpattrakāya niṣpattrakābhyām niṣpattrakebhyaḥ
Ablativeniṣpattrakāt niṣpattrakābhyām niṣpattrakebhyaḥ
Genitiveniṣpattrakasya niṣpattrakayoḥ niṣpattrakāṇām
Locativeniṣpattrake niṣpattrakayoḥ niṣpattrakeṣu

Compound niṣpattraka -

Adverb -niṣpattrakam -niṣpattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria