Declension table of ?niṣpattrākṛti

Deva

FeminineSingularDualPlural
Nominativeniṣpattrākṛtiḥ niṣpattrākṛtī niṣpattrākṛtayaḥ
Vocativeniṣpattrākṛte niṣpattrākṛtī niṣpattrākṛtayaḥ
Accusativeniṣpattrākṛtim niṣpattrākṛtī niṣpattrākṛtīḥ
Instrumentalniṣpattrākṛtyā niṣpattrākṛtibhyām niṣpattrākṛtibhiḥ
Dativeniṣpattrākṛtyai niṣpattrākṛtaye niṣpattrākṛtibhyām niṣpattrākṛtibhyaḥ
Ablativeniṣpattrākṛtyāḥ niṣpattrākṛteḥ niṣpattrākṛtibhyām niṣpattrākṛtibhyaḥ
Genitiveniṣpattrākṛtyāḥ niṣpattrākṛteḥ niṣpattrākṛtyoḥ niṣpattrākṛtīnām
Locativeniṣpattrākṛtyām niṣpattrākṛtau niṣpattrākṛtyoḥ niṣpattrākṛtiṣu

Compound niṣpattrākṛti -

Adverb -niṣpattrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria