Declension table of niṣpatita

Deva

MasculineSingularDualPlural
Nominativeniṣpatitaḥ niṣpatitau niṣpatitāḥ
Vocativeniṣpatita niṣpatitau niṣpatitāḥ
Accusativeniṣpatitam niṣpatitau niṣpatitān
Instrumentalniṣpatitena niṣpatitābhyām niṣpatitaiḥ niṣpatitebhiḥ
Dativeniṣpatitāya niṣpatitābhyām niṣpatitebhyaḥ
Ablativeniṣpatitāt niṣpatitābhyām niṣpatitebhyaḥ
Genitiveniṣpatitasya niṣpatitayoḥ niṣpatitānām
Locativeniṣpatite niṣpatitayoḥ niṣpatiteṣu

Compound niṣpatita -

Adverb -niṣpatitam -niṣpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria