Declension table of ?niṣpatisutā

Deva

FeminineSingularDualPlural
Nominativeniṣpatisutā niṣpatisute niṣpatisutāḥ
Vocativeniṣpatisute niṣpatisute niṣpatisutāḥ
Accusativeniṣpatisutām niṣpatisute niṣpatisutāḥ
Instrumentalniṣpatisutayā niṣpatisutābhyām niṣpatisutābhiḥ
Dativeniṣpatisutāyai niṣpatisutābhyām niṣpatisutābhyaḥ
Ablativeniṣpatisutāyāḥ niṣpatisutābhyām niṣpatisutābhyaḥ
Genitiveniṣpatisutāyāḥ niṣpatisutayoḥ niṣpatisutānām
Locativeniṣpatisutāyām niṣpatisutayoḥ niṣpatisutāsu

Adverb -niṣpatisutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria