Declension table of ?niṣpatiṣṇu

Deva

NeuterSingularDualPlural
Nominativeniṣpatiṣṇu niṣpatiṣṇunī niṣpatiṣṇūni
Vocativeniṣpatiṣṇu niṣpatiṣṇunī niṣpatiṣṇūni
Accusativeniṣpatiṣṇu niṣpatiṣṇunī niṣpatiṣṇūni
Instrumentalniṣpatiṣṇunā niṣpatiṣṇubhyām niṣpatiṣṇubhiḥ
Dativeniṣpatiṣṇune niṣpatiṣṇubhyām niṣpatiṣṇubhyaḥ
Ablativeniṣpatiṣṇunaḥ niṣpatiṣṇubhyām niṣpatiṣṇubhyaḥ
Genitiveniṣpatiṣṇunaḥ niṣpatiṣṇunoḥ niṣpatiṣṇūnām
Locativeniṣpatiṣṇuni niṣpatiṣṇunoḥ niṣpatiṣṇuṣu

Compound niṣpatiṣṇu -

Adverb -niṣpatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria