Declension table of ?niṣpatiṣṇu

Deva

MasculineSingularDualPlural
Nominativeniṣpatiṣṇuḥ niṣpatiṣṇū niṣpatiṣṇavaḥ
Vocativeniṣpatiṣṇo niṣpatiṣṇū niṣpatiṣṇavaḥ
Accusativeniṣpatiṣṇum niṣpatiṣṇū niṣpatiṣṇūn
Instrumentalniṣpatiṣṇunā niṣpatiṣṇubhyām niṣpatiṣṇubhiḥ
Dativeniṣpatiṣṇave niṣpatiṣṇubhyām niṣpatiṣṇubhyaḥ
Ablativeniṣpatiṣṇoḥ niṣpatiṣṇubhyām niṣpatiṣṇubhyaḥ
Genitiveniṣpatiṣṇoḥ niṣpatiṣṇvoḥ niṣpatiṣṇūnām
Locativeniṣpatiṣṇau niṣpatiṣṇvoḥ niṣpatiṣṇuṣu

Compound niṣpatiṣṇu -

Adverb -niṣpatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria