Declension table of ?niṣpatana

Deva

NeuterSingularDualPlural
Nominativeniṣpatanam niṣpatane niṣpatanāni
Vocativeniṣpatana niṣpatane niṣpatanāni
Accusativeniṣpatanam niṣpatane niṣpatanāni
Instrumentalniṣpatanena niṣpatanābhyām niṣpatanaiḥ
Dativeniṣpatanāya niṣpatanābhyām niṣpatanebhyaḥ
Ablativeniṣpatanāt niṣpatanābhyām niṣpatanebhyaḥ
Genitiveniṣpatanasya niṣpatanayoḥ niṣpatanānām
Locativeniṣpatane niṣpatanayoḥ niṣpataneṣu

Compound niṣpatana -

Adverb -niṣpatanam -niṣpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria