Declension table of ?niṣpatākā

Deva

FeminineSingularDualPlural
Nominativeniṣpatākā niṣpatāke niṣpatākāḥ
Vocativeniṣpatāke niṣpatāke niṣpatākāḥ
Accusativeniṣpatākām niṣpatāke niṣpatākāḥ
Instrumentalniṣpatākayā niṣpatākābhyām niṣpatākābhiḥ
Dativeniṣpatākāyai niṣpatākābhyām niṣpatākābhyaḥ
Ablativeniṣpatākāyāḥ niṣpatākābhyām niṣpatākābhyaḥ
Genitiveniṣpatākāyāḥ niṣpatākayoḥ niṣpatākānām
Locativeniṣpatākāyām niṣpatākayoḥ niṣpatākāsu

Adverb -niṣpatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria