Declension table of ?niṣparyanta

Deva

MasculineSingularDualPlural
Nominativeniṣparyantaḥ niṣparyantau niṣparyantāḥ
Vocativeniṣparyanta niṣparyantau niṣparyantāḥ
Accusativeniṣparyantam niṣparyantau niṣparyantān
Instrumentalniṣparyantena niṣparyantābhyām niṣparyantaiḥ niṣparyantebhiḥ
Dativeniṣparyantāya niṣparyantābhyām niṣparyantebhyaḥ
Ablativeniṣparyantāt niṣparyantābhyām niṣparyantebhyaḥ
Genitiveniṣparyantasya niṣparyantayoḥ niṣparyantānām
Locativeniṣparyante niṣparyantayoḥ niṣparyanteṣu

Compound niṣparyanta -

Adverb -niṣparyantam -niṣparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria