Declension table of ?niṣparīhāra

Deva

NeuterSingularDualPlural
Nominativeniṣparīhāram niṣparīhāre niṣparīhārāṇi
Vocativeniṣparīhāra niṣparīhāre niṣparīhārāṇi
Accusativeniṣparīhāram niṣparīhāre niṣparīhārāṇi
Instrumentalniṣparīhāreṇa niṣparīhārābhyām niṣparīhāraiḥ
Dativeniṣparīhārāya niṣparīhārābhyām niṣparīhārebhyaḥ
Ablativeniṣparīhārāt niṣparīhārābhyām niṣparīhārebhyaḥ
Genitiveniṣparīhārasya niṣparīhārayoḥ niṣparīhārāṇām
Locativeniṣparīhāre niṣparīhārayoḥ niṣparīhāreṣu

Compound niṣparīhāra -

Adverb -niṣparīhāram -niṣparīhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria