Declension table of ?niṣparihāryā

Deva

FeminineSingularDualPlural
Nominativeniṣparihāryā niṣparihārye niṣparihāryāḥ
Vocativeniṣparihārye niṣparihārye niṣparihāryāḥ
Accusativeniṣparihāryām niṣparihārye niṣparihāryāḥ
Instrumentalniṣparihāryayā niṣparihāryābhyām niṣparihāryābhiḥ
Dativeniṣparihāryāyai niṣparihāryābhyām niṣparihāryābhyaḥ
Ablativeniṣparihāryāyāḥ niṣparihāryābhyām niṣparihāryābhyaḥ
Genitiveniṣparihāryāyāḥ niṣparihāryayoḥ niṣparihāryāṇām
Locativeniṣparihāryāyām niṣparihāryayoḥ niṣparihāryāsu

Adverb -niṣparihāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria