Declension table of ?niṣparihārya

Deva

NeuterSingularDualPlural
Nominativeniṣparihāryam niṣparihārye niṣparihāryāṇi
Vocativeniṣparihārya niṣparihārye niṣparihāryāṇi
Accusativeniṣparihāryam niṣparihārye niṣparihāryāṇi
Instrumentalniṣparihāryeṇa niṣparihāryābhyām niṣparihāryaiḥ
Dativeniṣparihāryāya niṣparihāryābhyām niṣparihāryebhyaḥ
Ablativeniṣparihāryāt niṣparihāryābhyām niṣparihāryebhyaḥ
Genitiveniṣparihāryasya niṣparihāryayoḥ niṣparihāryāṇām
Locativeniṣparihārye niṣparihāryayoḥ niṣparihāryeṣu

Compound niṣparihārya -

Adverb -niṣparihāryam -niṣparihāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria