Declension table of ?niṣparigraha

Deva

NeuterSingularDualPlural
Nominativeniṣparigraham niṣparigrahe niṣparigrahāṇi
Vocativeniṣparigraha niṣparigrahe niṣparigrahāṇi
Accusativeniṣparigraham niṣparigrahe niṣparigrahāṇi
Instrumentalniṣparigraheṇa niṣparigrahābhyām niṣparigrahaiḥ
Dativeniṣparigrahāya niṣparigrahābhyām niṣparigrahebhyaḥ
Ablativeniṣparigrahāt niṣparigrahābhyām niṣparigrahebhyaḥ
Genitiveniṣparigrahasya niṣparigrahayoḥ niṣparigrahāṇām
Locativeniṣparigrahe niṣparigrahayoḥ niṣparigraheṣu

Compound niṣparigraha -

Adverb -niṣparigraham -niṣparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria