Declension table of ?niṣparigraha

Deva

MasculineSingularDualPlural
Nominativeniṣparigrahaḥ niṣparigrahau niṣparigrahāḥ
Vocativeniṣparigraha niṣparigrahau niṣparigrahāḥ
Accusativeniṣparigraham niṣparigrahau niṣparigrahān
Instrumentalniṣparigraheṇa niṣparigrahābhyām niṣparigrahaiḥ niṣparigrahebhiḥ
Dativeniṣparigrahāya niṣparigrahābhyām niṣparigrahebhyaḥ
Ablativeniṣparigrahāt niṣparigrahābhyām niṣparigrahebhyaḥ
Genitiveniṣparigrahasya niṣparigrahayoḥ niṣparigrahāṇām
Locativeniṣparigrahe niṣparigrahayoḥ niṣparigraheṣu

Compound niṣparigraha -

Adverb -niṣparigraham -niṣparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria