Declension table of ?niṣparicchadā

Deva

FeminineSingularDualPlural
Nominativeniṣparicchadā niṣparicchade niṣparicchadāḥ
Vocativeniṣparicchade niṣparicchade niṣparicchadāḥ
Accusativeniṣparicchadām niṣparicchade niṣparicchadāḥ
Instrumentalniṣparicchadayā niṣparicchadābhyām niṣparicchadābhiḥ
Dativeniṣparicchadāyai niṣparicchadābhyām niṣparicchadābhyaḥ
Ablativeniṣparicchadāyāḥ niṣparicchadābhyām niṣparicchadābhyaḥ
Genitiveniṣparicchadāyāḥ niṣparicchadayoḥ niṣparicchadānām
Locativeniṣparicchadāyām niṣparicchadayoḥ niṣparicchadāsu

Adverb -niṣparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria