Declension table of ?niṣparicchada

Deva

NeuterSingularDualPlural
Nominativeniṣparicchadam niṣparicchade niṣparicchadāni
Vocativeniṣparicchada niṣparicchade niṣparicchadāni
Accusativeniṣparicchadam niṣparicchade niṣparicchadāni
Instrumentalniṣparicchadena niṣparicchadābhyām niṣparicchadaiḥ
Dativeniṣparicchadāya niṣparicchadābhyām niṣparicchadebhyaḥ
Ablativeniṣparicchadāt niṣparicchadābhyām niṣparicchadebhyaḥ
Genitiveniṣparicchadasya niṣparicchadayoḥ niṣparicchadānām
Locativeniṣparicchade niṣparicchadayoḥ niṣparicchadeṣu

Compound niṣparicchada -

Adverb -niṣparicchadam -niṣparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria