Declension table of ?niṣparicaya

Deva

MasculineSingularDualPlural
Nominativeniṣparicayaḥ niṣparicayau niṣparicayāḥ
Vocativeniṣparicaya niṣparicayau niṣparicayāḥ
Accusativeniṣparicayam niṣparicayau niṣparicayān
Instrumentalniṣparicayena niṣparicayābhyām niṣparicayaiḥ niṣparicayebhiḥ
Dativeniṣparicayāya niṣparicayābhyām niṣparicayebhyaḥ
Ablativeniṣparicayāt niṣparicayābhyām niṣparicayebhyaḥ
Genitiveniṣparicayasya niṣparicayayoḥ niṣparicayānām
Locativeniṣparicaye niṣparicayayoḥ niṣparicayeṣu

Compound niṣparicaya -

Adverb -niṣparicayam -niṣparicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria