Declension table of ?niṣparāmarśā

Deva

FeminineSingularDualPlural
Nominativeniṣparāmarśā niṣparāmarśe niṣparāmarśāḥ
Vocativeniṣparāmarśe niṣparāmarśe niṣparāmarśāḥ
Accusativeniṣparāmarśām niṣparāmarśe niṣparāmarśāḥ
Instrumentalniṣparāmarśayā niṣparāmarśābhyām niṣparāmarśābhiḥ
Dativeniṣparāmarśāyai niṣparāmarśābhyām niṣparāmarśābhyaḥ
Ablativeniṣparāmarśāyāḥ niṣparāmarśābhyām niṣparāmarśābhyaḥ
Genitiveniṣparāmarśāyāḥ niṣparāmarśayoḥ niṣparāmarśānām
Locativeniṣparāmarśāyām niṣparāmarśayoḥ niṣparāmarśāsu

Adverb -niṣparāmarśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria