Declension table of ?niṣparākramā

Deva

FeminineSingularDualPlural
Nominativeniṣparākramā niṣparākrame niṣparākramāḥ
Vocativeniṣparākrame niṣparākrame niṣparākramāḥ
Accusativeniṣparākramām niṣparākrame niṣparākramāḥ
Instrumentalniṣparākramayā niṣparākramābhyām niṣparākramābhiḥ
Dativeniṣparākramāyai niṣparākramābhyām niṣparākramābhyaḥ
Ablativeniṣparākramāyāḥ niṣparākramābhyām niṣparākramābhyaḥ
Genitiveniṣparākramāyāḥ niṣparākramayoḥ niṣparākramāṇām
Locativeniṣparākramāyām niṣparākramayoḥ niṣparākramāsu

Adverb -niṣparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria